| Singular | Dual | Plural |
Nominative |
भयानकता
bhayānakatā
|
भयानकते
bhayānakate
|
भयानकताः
bhayānakatāḥ
|
Vocative |
भयानकते
bhayānakate
|
भयानकते
bhayānakate
|
भयानकताः
bhayānakatāḥ
|
Accusative |
भयानकताम्
bhayānakatām
|
भयानकते
bhayānakate
|
भयानकताः
bhayānakatāḥ
|
Instrumental |
भयानकतया
bhayānakatayā
|
भयानकताभ्याम्
bhayānakatābhyām
|
भयानकताभिः
bhayānakatābhiḥ
|
Dative |
भयानकतायै
bhayānakatāyai
|
भयानकताभ्याम्
bhayānakatābhyām
|
भयानकताभ्यः
bhayānakatābhyaḥ
|
Ablative |
भयानकतायाः
bhayānakatāyāḥ
|
भयानकताभ्याम्
bhayānakatābhyām
|
भयानकताभ्यः
bhayānakatābhyaḥ
|
Genitive |
भयानकतायाः
bhayānakatāyāḥ
|
भयानकतयोः
bhayānakatayoḥ
|
भयानकतानाम्
bhayānakatānām
|
Locative |
भयानकतायाम्
bhayānakatāyām
|
भयानकतयोः
bhayānakatayoḥ
|
भयानकतासु
bhayānakatāsu
|