Sanskrit tools

Sanskrit declension


Declension of भयानकता bhayānakatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयानकता bhayānakatā
भयानकते bhayānakate
भयानकताः bhayānakatāḥ
Vocative भयानकते bhayānakate
भयानकते bhayānakate
भयानकताः bhayānakatāḥ
Accusative भयानकताम् bhayānakatām
भयानकते bhayānakate
भयानकताः bhayānakatāḥ
Instrumental भयानकतया bhayānakatayā
भयानकताभ्याम् bhayānakatābhyām
भयानकताभिः bhayānakatābhiḥ
Dative भयानकतायै bhayānakatāyai
भयानकताभ्याम् bhayānakatābhyām
भयानकताभ्यः bhayānakatābhyaḥ
Ablative भयानकतायाः bhayānakatāyāḥ
भयानकताभ्याम् bhayānakatābhyām
भयानकताभ्यः bhayānakatābhyaḥ
Genitive भयानकतायाः bhayānakatāyāḥ
भयानकतयोः bhayānakatayoḥ
भयानकतानाम् bhayānakatānām
Locative भयानकतायाम् bhayānakatāyām
भयानकतयोः bhayānakatayoḥ
भयानकतासु bhayānakatāsu