| Singular | Dual | Plural |
Nominativo |
भयानकता
bhayānakatā
|
भयानकते
bhayānakate
|
भयानकताः
bhayānakatāḥ
|
Vocativo |
भयानकते
bhayānakate
|
भयानकते
bhayānakate
|
भयानकताः
bhayānakatāḥ
|
Acusativo |
भयानकताम्
bhayānakatām
|
भयानकते
bhayānakate
|
भयानकताः
bhayānakatāḥ
|
Instrumental |
भयानकतया
bhayānakatayā
|
भयानकताभ्याम्
bhayānakatābhyām
|
भयानकताभिः
bhayānakatābhiḥ
|
Dativo |
भयानकतायै
bhayānakatāyai
|
भयानकताभ्याम्
bhayānakatābhyām
|
भयानकताभ्यः
bhayānakatābhyaḥ
|
Ablativo |
भयानकतायाः
bhayānakatāyāḥ
|
भयानकताभ्याम्
bhayānakatābhyām
|
भयानकताभ्यः
bhayānakatābhyaḥ
|
Genitivo |
भयानकतायाः
bhayānakatāyāḥ
|
भयानकतयोः
bhayānakatayoḥ
|
भयानकतानाम्
bhayānakatānām
|
Locativo |
भयानकतायाम्
bhayānakatāyām
|
भयानकतयोः
bhayānakatayoḥ
|
भयानकतासु
bhayānakatāsu
|