Sanskrit tools

Sanskrit declension


Declension of भयानकत्व bhayānakatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयानकत्वम् bhayānakatvam
भयानकत्वे bhayānakatve
भयानकत्वानि bhayānakatvāni
Vocative भयानकत्व bhayānakatva
भयानकत्वे bhayānakatve
भयानकत्वानि bhayānakatvāni
Accusative भयानकत्वम् bhayānakatvam
भयानकत्वे bhayānakatve
भयानकत्वानि bhayānakatvāni
Instrumental भयानकत्वेन bhayānakatvena
भयानकत्वाभ्याम् bhayānakatvābhyām
भयानकत्वैः bhayānakatvaiḥ
Dative भयानकत्वाय bhayānakatvāya
भयानकत्वाभ्याम् bhayānakatvābhyām
भयानकत्वेभ्यः bhayānakatvebhyaḥ
Ablative भयानकत्वात् bhayānakatvāt
भयानकत्वाभ्याम् bhayānakatvābhyām
भयानकत्वेभ्यः bhayānakatvebhyaḥ
Genitive भयानकत्वस्य bhayānakatvasya
भयानकत्वयोः bhayānakatvayoḥ
भयानकत्वानाम् bhayānakatvānām
Locative भयानकत्वे bhayānakatve
भयानकत्वयोः bhayānakatvayoḥ
भयानकत्वेषु bhayānakatveṣu