| Singular | Dual | Plural |
Nominativo |
भयानकत्वम्
bhayānakatvam
|
भयानकत्वे
bhayānakatve
|
भयानकत्वानि
bhayānakatvāni
|
Vocativo |
भयानकत्व
bhayānakatva
|
भयानकत्वे
bhayānakatve
|
भयानकत्वानि
bhayānakatvāni
|
Acusativo |
भयानकत्वम्
bhayānakatvam
|
भयानकत्वे
bhayānakatve
|
भयानकत्वानि
bhayānakatvāni
|
Instrumental |
भयानकत्वेन
bhayānakatvena
|
भयानकत्वाभ्याम्
bhayānakatvābhyām
|
भयानकत्वैः
bhayānakatvaiḥ
|
Dativo |
भयानकत्वाय
bhayānakatvāya
|
भयानकत्वाभ्याम्
bhayānakatvābhyām
|
भयानकत्वेभ्यः
bhayānakatvebhyaḥ
|
Ablativo |
भयानकत्वात्
bhayānakatvāt
|
भयानकत्वाभ्याम्
bhayānakatvābhyām
|
भयानकत्वेभ्यः
bhayānakatvebhyaḥ
|
Genitivo |
भयानकत्वस्य
bhayānakatvasya
|
भयानकत्वयोः
bhayānakatvayoḥ
|
भयानकत्वानाम्
bhayānakatvānām
|
Locativo |
भयानकत्वे
bhayānakatve
|
भयानकत्वयोः
bhayānakatvayoḥ
|
भयानकत्वेषु
bhayānakatveṣu
|