| Singular | Dual | Plural |
Nominative |
भयानकरसनिर्देशः
bhayānakarasanirdeśaḥ
|
भयानकरसनिर्देशौ
bhayānakarasanirdeśau
|
भयानकरसनिर्देशाः
bhayānakarasanirdeśāḥ
|
Vocative |
भयानकरसनिर्देश
bhayānakarasanirdeśa
|
भयानकरसनिर्देशौ
bhayānakarasanirdeśau
|
भयानकरसनिर्देशाः
bhayānakarasanirdeśāḥ
|
Accusative |
भयानकरसनिर्देशम्
bhayānakarasanirdeśam
|
भयानकरसनिर्देशौ
bhayānakarasanirdeśau
|
भयानकरसनिर्देशान्
bhayānakarasanirdeśān
|
Instrumental |
भयानकरसनिर्देशेन
bhayānakarasanirdeśena
|
भयानकरसनिर्देशाभ्याम्
bhayānakarasanirdeśābhyām
|
भयानकरसनिर्देशैः
bhayānakarasanirdeśaiḥ
|
Dative |
भयानकरसनिर्देशाय
bhayānakarasanirdeśāya
|
भयानकरसनिर्देशाभ्याम्
bhayānakarasanirdeśābhyām
|
भयानकरसनिर्देशेभ्यः
bhayānakarasanirdeśebhyaḥ
|
Ablative |
भयानकरसनिर्देशात्
bhayānakarasanirdeśāt
|
भयानकरसनिर्देशाभ्याम्
bhayānakarasanirdeśābhyām
|
भयानकरसनिर्देशेभ्यः
bhayānakarasanirdeśebhyaḥ
|
Genitive |
भयानकरसनिर्देशस्य
bhayānakarasanirdeśasya
|
भयानकरसनिर्देशयोः
bhayānakarasanirdeśayoḥ
|
भयानकरसनिर्देशानाम्
bhayānakarasanirdeśānām
|
Locative |
भयानकरसनिर्देशे
bhayānakarasanirdeśe
|
भयानकरसनिर्देशयोः
bhayānakarasanirdeśayoḥ
|
भयानकरसनिर्देशेषु
bhayānakarasanirdeśeṣu
|