| Singular | Dual | Plural |
Nominativo |
भयानकरसनिर्देशः
bhayānakarasanirdeśaḥ
|
भयानकरसनिर्देशौ
bhayānakarasanirdeśau
|
भयानकरसनिर्देशाः
bhayānakarasanirdeśāḥ
|
Vocativo |
भयानकरसनिर्देश
bhayānakarasanirdeśa
|
भयानकरसनिर्देशौ
bhayānakarasanirdeśau
|
भयानकरसनिर्देशाः
bhayānakarasanirdeśāḥ
|
Acusativo |
भयानकरसनिर्देशम्
bhayānakarasanirdeśam
|
भयानकरसनिर्देशौ
bhayānakarasanirdeśau
|
भयानकरसनिर्देशान्
bhayānakarasanirdeśān
|
Instrumental |
भयानकरसनिर्देशेन
bhayānakarasanirdeśena
|
भयानकरसनिर्देशाभ्याम्
bhayānakarasanirdeśābhyām
|
भयानकरसनिर्देशैः
bhayānakarasanirdeśaiḥ
|
Dativo |
भयानकरसनिर्देशाय
bhayānakarasanirdeśāya
|
भयानकरसनिर्देशाभ्याम्
bhayānakarasanirdeśābhyām
|
भयानकरसनिर्देशेभ्यः
bhayānakarasanirdeśebhyaḥ
|
Ablativo |
भयानकरसनिर्देशात्
bhayānakarasanirdeśāt
|
भयानकरसनिर्देशाभ्याम्
bhayānakarasanirdeśābhyām
|
भयानकरसनिर्देशेभ्यः
bhayānakarasanirdeśebhyaḥ
|
Genitivo |
भयानकरसनिर्देशस्य
bhayānakarasanirdeśasya
|
भयानकरसनिर्देशयोः
bhayānakarasanirdeśayoḥ
|
भयानकरसनिर्देशानाम्
bhayānakarasanirdeśānām
|
Locativo |
भयानकरसनिर्देशे
bhayānakarasanirdeśe
|
भयानकरसनिर्देशयोः
bhayānakarasanirdeśayoḥ
|
भयानकरसनिर्देशेषु
bhayānakarasanirdeśeṣu
|