Singular | Dual | Plural | |
Nominative |
भयालु
bhayālu |
भयालुनी
bhayālunī |
भयालूनि
bhayālūni |
Vocative |
भयालो
bhayālo भयालु bhayālu |
भयालुनी
bhayālunī |
भयालूनि
bhayālūni |
Accusative |
भयालु
bhayālu |
भयालुनी
bhayālunī |
भयालूनि
bhayālūni |
Instrumental |
भयालुना
bhayālunā |
भयालुभ्याम्
bhayālubhyām |
भयालुभिः
bhayālubhiḥ |
Dative |
भयालुने
bhayālune |
भयालुभ्याम्
bhayālubhyām |
भयालुभ्यः
bhayālubhyaḥ |
Ablative |
भयालुनः
bhayālunaḥ |
भयालुभ्याम्
bhayālubhyām |
भयालुभ्यः
bhayālubhyaḥ |
Genitive |
भयालुनः
bhayālunaḥ |
भयालुनोः
bhayālunoḥ |
भयालूनाम्
bhayālūnām |
Locative |
भयालुनि
bhayāluni |
भयालुनोः
bhayālunoḥ |
भयालुषु
bhayāluṣu |