Sanskrit tools

Sanskrit declension


Declension of भयालु bhayālu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयालु bhayālu
भयालुनी bhayālunī
भयालूनि bhayālūni
Vocative भयालो bhayālo
भयालु bhayālu
भयालुनी bhayālunī
भयालूनि bhayālūni
Accusative भयालु bhayālu
भयालुनी bhayālunī
भयालूनि bhayālūni
Instrumental भयालुना bhayālunā
भयालुभ्याम् bhayālubhyām
भयालुभिः bhayālubhiḥ
Dative भयालुने bhayālune
भयालुभ्याम् bhayālubhyām
भयालुभ्यः bhayālubhyaḥ
Ablative भयालुनः bhayālunaḥ
भयालुभ्याम् bhayālubhyām
भयालुभ्यः bhayālubhyaḥ
Genitive भयालुनः bhayālunaḥ
भयालुनोः bhayālunoḥ
भयालूनाम् bhayālūnām
Locative भयालुनि bhayāluni
भयालुनोः bhayālunoḥ
भयालुषु bhayāluṣu