Singular | Dual | Plural | |
Nominativo |
भयालु
bhayālu |
भयालुनी
bhayālunī |
भयालूनि
bhayālūni |
Vocativo |
भयालो
bhayālo भयालु bhayālu |
भयालुनी
bhayālunī |
भयालूनि
bhayālūni |
Acusativo |
भयालु
bhayālu |
भयालुनी
bhayālunī |
भयालूनि
bhayālūni |
Instrumental |
भयालुना
bhayālunā |
भयालुभ्याम्
bhayālubhyām |
भयालुभिः
bhayālubhiḥ |
Dativo |
भयालुने
bhayālune |
भयालुभ्याम्
bhayālubhyām |
भयालुभ्यः
bhayālubhyaḥ |
Ablativo |
भयालुनः
bhayālunaḥ |
भयालुभ्याम्
bhayālubhyām |
भयालुभ्यः
bhayālubhyaḥ |
Genitivo |
भयालुनः
bhayālunaḥ |
भयालुनोः
bhayālunoḥ |
भयालूनाम्
bhayālūnām |
Locativo |
भयालुनि
bhayāluni |
भयालुनोः
bhayālunoḥ |
भयालुषु
bhayāluṣu |