Sanskrit tools

Sanskrit declension


Declension of भय्य bhayya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भय्यम् bhayyam
भय्ये bhayye
भय्यानि bhayyāni
Vocative भय्य bhayya
भय्ये bhayye
भय्यानि bhayyāni
Accusative भय्यम् bhayyam
भय्ये bhayye
भय्यानि bhayyāni
Instrumental भय्येन bhayyena
भय्याभ्याम् bhayyābhyām
भय्यैः bhayyaiḥ
Dative भय्याय bhayyāya
भय्याभ्याम् bhayyābhyām
भय्येभ्यः bhayyebhyaḥ
Ablative भय्यात् bhayyāt
भय्याभ्याम् bhayyābhyām
भय्येभ्यः bhayyebhyaḥ
Genitive भय्यस्य bhayyasya
भय्ययोः bhayyayoḥ
भय्यानाम् bhayyānām
Locative भय्ये bhayye
भय्ययोः bhayyayoḥ
भय्येषु bhayyeṣu