Singular | Dual | Plural | |
Nominativo |
भय्यम्
bhayyam |
भय्ये
bhayye |
भय्यानि
bhayyāni |
Vocativo |
भय्य
bhayya |
भय्ये
bhayye |
भय्यानि
bhayyāni |
Acusativo |
भय्यम्
bhayyam |
भय्ये
bhayye |
भय्यानि
bhayyāni |
Instrumental |
भय्येन
bhayyena |
भय्याभ्याम्
bhayyābhyām |
भय्यैः
bhayyaiḥ |
Dativo |
भय्याय
bhayyāya |
भय्याभ्याम्
bhayyābhyām |
भय्येभ्यः
bhayyebhyaḥ |
Ablativo |
भय्यात्
bhayyāt |
भय्याभ्याम्
bhayyābhyām |
भय्येभ्यः
bhayyebhyaḥ |
Genitivo |
भय्यस्य
bhayyasya |
भय्ययोः
bhayyayoḥ |
भय्यानाम्
bhayyānām |
Locativo |
भय्ये
bhayye |
भय्ययोः
bhayyayoḥ |
भय्येषु
bhayyeṣu |