Sanskrit tools

Sanskrit declension


Declension of भरहूति bharahūti, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरहूति bharahūti
भरहूतिनी bharahūtinī
भरहूतीनि bharahūtīni
Vocative भरहूते bharahūte
भरहूति bharahūti
भरहूतिनी bharahūtinī
भरहूतीनि bharahūtīni
Accusative भरहूति bharahūti
भरहूतिनी bharahūtinī
भरहूतीनि bharahūtīni
Instrumental भरहूतिना bharahūtinā
भरहूतिभ्याम् bharahūtibhyām
भरहूतिभिः bharahūtibhiḥ
Dative भरहूतिने bharahūtine
भरहूतिभ्याम् bharahūtibhyām
भरहूतिभ्यः bharahūtibhyaḥ
Ablative भरहूतिनः bharahūtinaḥ
भरहूतिभ्याम् bharahūtibhyām
भरहूतिभ्यः bharahūtibhyaḥ
Genitive भरहूतिनः bharahūtinaḥ
भरहूतिनोः bharahūtinoḥ
भरहूतीनाम् bharahūtīnām
Locative भरहूतिनि bharahūtini
भरहूतिनोः bharahūtinoḥ
भरहूतिषु bharahūtiṣu