Singular | Dual | Plural | |
Nominative |
भरहूति
bharahūti |
भरहूतिनी
bharahūtinī |
भरहूतीनि
bharahūtīni |
Vocative |
भरहूते
bharahūte भरहूति bharahūti |
भरहूतिनी
bharahūtinī |
भरहूतीनि
bharahūtīni |
Accusative |
भरहूति
bharahūti |
भरहूतिनी
bharahūtinī |
भरहूतीनि
bharahūtīni |
Instrumental |
भरहूतिना
bharahūtinā |
भरहूतिभ्याम्
bharahūtibhyām |
भरहूतिभिः
bharahūtibhiḥ |
Dative |
भरहूतिने
bharahūtine |
भरहूतिभ्याम्
bharahūtibhyām |
भरहूतिभ्यः
bharahūtibhyaḥ |
Ablative |
भरहूतिनः
bharahūtinaḥ |
भरहूतिभ्याम्
bharahūtibhyām |
भरहूतिभ्यः
bharahūtibhyaḥ |
Genitive |
भरहूतिनः
bharahūtinaḥ |
भरहूतिनोः
bharahūtinoḥ |
भरहूतीनाम्
bharahūtīnām |
Locative |
भरहूतिनि
bharahūtini |
भरहूतिनोः
bharahūtinoḥ |
भरहूतिषु
bharahūtiṣu |