Singular | Dual | Plural | |
Nominativo |
भरहूति
bharahūti |
भरहूतिनी
bharahūtinī |
भरहूतीनि
bharahūtīni |
Vocativo |
भरहूते
bharahūte भरहूति bharahūti |
भरहूतिनी
bharahūtinī |
भरहूतीनि
bharahūtīni |
Acusativo |
भरहूति
bharahūti |
भरहूतिनी
bharahūtinī |
भरहूतीनि
bharahūtīni |
Instrumental |
भरहूतिना
bharahūtinā |
भरहूतिभ्याम्
bharahūtibhyām |
भरहूतिभिः
bharahūtibhiḥ |
Dativo |
भरहूतिने
bharahūtine |
भरहूतिभ्याम्
bharahūtibhyām |
भरहूतिभ्यः
bharahūtibhyaḥ |
Ablativo |
भरहूतिनः
bharahūtinaḥ |
भरहूतिभ्याम्
bharahūtibhyām |
भरहूतिभ्यः
bharahūtibhyaḥ |
Genitivo |
भरहूतिनः
bharahūtinaḥ |
भरहूतिनोः
bharahūtinoḥ |
भरहूतीनाम्
bharahūtīnām |
Locativo |
भरहूतिनि
bharahūtini |
भरहूतिनोः
bharahūtinoḥ |
भरहूतिषु
bharahūtiṣu |