Singular | Dual | Plural | |
Nominative |
भरेषुजाः
bhareṣujāḥ |
भरेषुजौ
bhareṣujau |
भरेषुजाः
bhareṣujāḥ |
Vocative |
भरेषुजाः
bhareṣujāḥ |
भरेषुजौ
bhareṣujau |
भरेषुजाः
bhareṣujāḥ |
Accusative |
भरेषुजाम्
bhareṣujām |
भरेषुजौ
bhareṣujau |
भरेषुजान्
bhareṣujān |
Instrumental |
भरेषुजा
bhareṣujā |
भरेषुजाभ्याम्
bhareṣujābhyām |
भरेषुजाभिः
bhareṣujābhiḥ |
Dative |
भरेषुजै
bhareṣujai |
भरेषुजाभ्याम्
bhareṣujābhyām |
भरेषुजाभ्यः
bhareṣujābhyaḥ |
Ablative |
भरेषुजाः
bhareṣujāḥ |
भरेषुजाभ्याम्
bhareṣujābhyām |
भरेषुजाभ्यः
bhareṣujābhyaḥ |
Genitive |
भरेषुजाः
bhareṣujāḥ |
भरेषुजौः
bhareṣujauḥ |
भरेषुजाम्
bhareṣujām |
Locative |
भरेषुजे
bhareṣuje |
भरेषुजौः
bhareṣujauḥ |
भरेषुजासु
bhareṣujāsu |