Sanskrit tools

Sanskrit declension


Declension of भरेषुजा bhareṣujā, m.

Reference(s): Müller p. 116, §240 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरेषुजाः bhareṣujāḥ
भरेषुजौ bhareṣujau
भरेषुजाः bhareṣujāḥ
Vocative भरेषुजाः bhareṣujāḥ
भरेषुजौ bhareṣujau
भरेषुजाः bhareṣujāḥ
Accusative भरेषुजाम् bhareṣujām
भरेषुजौ bhareṣujau
भरेषुजान् bhareṣujān
Instrumental भरेषुजा bhareṣujā
भरेषुजाभ्याम् bhareṣujābhyām
भरेषुजाभिः bhareṣujābhiḥ
Dative भरेषुजै bhareṣujai
भरेषुजाभ्याम् bhareṣujābhyām
भरेषुजाभ्यः bhareṣujābhyaḥ
Ablative भरेषुजाः bhareṣujāḥ
भरेषुजाभ्याम् bhareṣujābhyām
भरेषुजाभ्यः bhareṣujābhyaḥ
Genitive भरेषुजाः bhareṣujāḥ
भरेषुजौः bhareṣujauḥ
भरेषुजाम् bhareṣujām
Locative भरेषुजे bhareṣuje
भरेषुजौः bhareṣujauḥ
भरेषुजासु bhareṣujāsu