Singular | Dual | Plural | |
Nominativo |
भरेषुजाः
bhareṣujāḥ |
भरेषुजौ
bhareṣujau |
भरेषुजाः
bhareṣujāḥ |
Vocativo |
भरेषुजाः
bhareṣujāḥ |
भरेषुजौ
bhareṣujau |
भरेषुजाः
bhareṣujāḥ |
Acusativo |
भरेषुजाम्
bhareṣujām |
भरेषुजौ
bhareṣujau |
भरेषुजान्
bhareṣujān |
Instrumental |
भरेषुजा
bhareṣujā |
भरेषुजाभ्याम्
bhareṣujābhyām |
भरेषुजाभिः
bhareṣujābhiḥ |
Dativo |
भरेषुजै
bhareṣujai |
भरेषुजाभ्याम्
bhareṣujābhyām |
भरेषुजाभ्यः
bhareṣujābhyaḥ |
Ablativo |
भरेषुजाः
bhareṣujāḥ |
भरेषुजाभ्याम्
bhareṣujābhyām |
भरेषुजाभ्यः
bhareṣujābhyaḥ |
Genitivo |
भरेषुजाः
bhareṣujāḥ |
भरेषुजौः
bhareṣujauḥ |
भरेषुजाम्
bhareṣujām |
Locativo |
भरेषुजे
bhareṣuje |
भरेषुजौः
bhareṣujauḥ |
भरेषुजासु
bhareṣujāsu |