Singular | Dual | Plural | |
Nominative |
भरटः
bharaṭaḥ |
भरटौ
bharaṭau |
भरटाः
bharaṭāḥ |
Vocative |
भरट
bharaṭa |
भरटौ
bharaṭau |
भरटाः
bharaṭāḥ |
Accusative |
भरटम्
bharaṭam |
भरटौ
bharaṭau |
भरटान्
bharaṭān |
Instrumental |
भरटेन
bharaṭena |
भरटाभ्याम्
bharaṭābhyām |
भरटैः
bharaṭaiḥ |
Dative |
भरटाय
bharaṭāya |
भरटाभ्याम्
bharaṭābhyām |
भरटेभ्यः
bharaṭebhyaḥ |
Ablative |
भरटात्
bharaṭāt |
भरटाभ्याम्
bharaṭābhyām |
भरटेभ्यः
bharaṭebhyaḥ |
Genitive |
भरटस्य
bharaṭasya |
भरटयोः
bharaṭayoḥ |
भरटानाम्
bharaṭānām |
Locative |
भरटे
bharaṭe |
भरटयोः
bharaṭayoḥ |
भरटेषु
bharaṭeṣu |