Singular | Dual | Plural | |
Nominativo |
भरटः
bharaṭaḥ |
भरटौ
bharaṭau |
भरटाः
bharaṭāḥ |
Vocativo |
भरट
bharaṭa |
भरटौ
bharaṭau |
भरटाः
bharaṭāḥ |
Acusativo |
भरटम्
bharaṭam |
भरटौ
bharaṭau |
भरटान्
bharaṭān |
Instrumental |
भरटेन
bharaṭena |
भरटाभ्याम्
bharaṭābhyām |
भरटैः
bharaṭaiḥ |
Dativo |
भरटाय
bharaṭāya |
भरटाभ्याम्
bharaṭābhyām |
भरटेभ्यः
bharaṭebhyaḥ |
Ablativo |
भरटात्
bharaṭāt |
भरटाभ्याम्
bharaṭābhyām |
भरटेभ्यः
bharaṭebhyaḥ |
Genitivo |
भरटस्य
bharaṭasya |
भरटयोः
bharaṭayoḥ |
भरटानाम्
bharaṭānām |
Locativo |
भरटे
bharaṭe |
भरटयोः
bharaṭayoḥ |
भरटेषु
bharaṭeṣu |