Sanskrit tools

Sanskrit declension


Declension of भरटकद्वात्रिंशिका bharaṭakadvātriṁśikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरटकद्वात्रिंशिका bharaṭakadvātriṁśikā
भरटकद्वात्रिंशिके bharaṭakadvātriṁśike
भरटकद्वात्रिंशिकाः bharaṭakadvātriṁśikāḥ
Vocative भरटकद्वात्रिंशिके bharaṭakadvātriṁśike
भरटकद्वात्रिंशिके bharaṭakadvātriṁśike
भरटकद्वात्रिंशिकाः bharaṭakadvātriṁśikāḥ
Accusative भरटकद्वात्रिंशिकाम् bharaṭakadvātriṁśikām
भरटकद्वात्रिंशिके bharaṭakadvātriṁśike
भरटकद्वात्रिंशिकाः bharaṭakadvātriṁśikāḥ
Instrumental भरटकद्वात्रिंशिकया bharaṭakadvātriṁśikayā
भरटकद्वात्रिंशिकाभ्याम् bharaṭakadvātriṁśikābhyām
भरटकद्वात्रिंशिकाभिः bharaṭakadvātriṁśikābhiḥ
Dative भरटकद्वात्रिंशिकायै bharaṭakadvātriṁśikāyai
भरटकद्वात्रिंशिकाभ्याम् bharaṭakadvātriṁśikābhyām
भरटकद्वात्रिंशिकाभ्यः bharaṭakadvātriṁśikābhyaḥ
Ablative भरटकद्वात्रिंशिकायाः bharaṭakadvātriṁśikāyāḥ
भरटकद्वात्रिंशिकाभ्याम् bharaṭakadvātriṁśikābhyām
भरटकद्वात्रिंशिकाभ्यः bharaṭakadvātriṁśikābhyaḥ
Genitive भरटकद्वात्रिंशिकायाः bharaṭakadvātriṁśikāyāḥ
भरटकद्वात्रिंशिकयोः bharaṭakadvātriṁśikayoḥ
भरटकद्वात्रिंशिकानाम् bharaṭakadvātriṁśikānām
Locative भरटकद्वात्रिंशिकायाम् bharaṭakadvātriṁśikāyām
भरटकद्वात्रिंशिकयोः bharaṭakadvātriṁśikayoḥ
भरटकद्वात्रिंशिकासु bharaṭakadvātriṁśikāsu