| Singular | Dual | Plural |
Nominativo |
भरटकद्वात्रिंशिका
bharaṭakadvātriṁśikā
|
भरटकद्वात्रिंशिके
bharaṭakadvātriṁśike
|
भरटकद्वात्रिंशिकाः
bharaṭakadvātriṁśikāḥ
|
Vocativo |
भरटकद्वात्रिंशिके
bharaṭakadvātriṁśike
|
भरटकद्वात्रिंशिके
bharaṭakadvātriṁśike
|
भरटकद्वात्रिंशिकाः
bharaṭakadvātriṁśikāḥ
|
Acusativo |
भरटकद्वात्रिंशिकाम्
bharaṭakadvātriṁśikām
|
भरटकद्वात्रिंशिके
bharaṭakadvātriṁśike
|
भरटकद्वात्रिंशिकाः
bharaṭakadvātriṁśikāḥ
|
Instrumental |
भरटकद्वात्रिंशिकया
bharaṭakadvātriṁśikayā
|
भरटकद्वात्रिंशिकाभ्याम्
bharaṭakadvātriṁśikābhyām
|
भरटकद्वात्रिंशिकाभिः
bharaṭakadvātriṁśikābhiḥ
|
Dativo |
भरटकद्वात्रिंशिकायै
bharaṭakadvātriṁśikāyai
|
भरटकद्वात्रिंशिकाभ्याम्
bharaṭakadvātriṁśikābhyām
|
भरटकद्वात्रिंशिकाभ्यः
bharaṭakadvātriṁśikābhyaḥ
|
Ablativo |
भरटकद्वात्रिंशिकायाः
bharaṭakadvātriṁśikāyāḥ
|
भरटकद्वात्रिंशिकाभ्याम्
bharaṭakadvātriṁśikābhyām
|
भरटकद्वात्रिंशिकाभ्यः
bharaṭakadvātriṁśikābhyaḥ
|
Genitivo |
भरटकद्वात्रिंशिकायाः
bharaṭakadvātriṁśikāyāḥ
|
भरटकद्वात्रिंशिकयोः
bharaṭakadvātriṁśikayoḥ
|
भरटकद्वात्रिंशिकानाम्
bharaṭakadvātriṁśikānām
|
Locativo |
भरटकद्वात्रिंशिकायाम्
bharaṭakadvātriṁśikāyām
|
भरटकद्वात्रिंशिकयोः
bharaṭakadvātriṁśikayoḥ
|
भरटकद्वात्रिंशिकासु
bharaṭakadvātriṁśikāsu
|