| Singular | Dual | Plural |
Nominative |
भरटिकी
bharaṭikī
|
भरटिक्यौ
bharaṭikyau
|
भरटिक्यः
bharaṭikyaḥ
|
Vocative |
भरटिकि
bharaṭiki
|
भरटिक्यौ
bharaṭikyau
|
भरटिक्यः
bharaṭikyaḥ
|
Accusative |
भरटिकीम्
bharaṭikīm
|
भरटिक्यौ
bharaṭikyau
|
भरटिकीः
bharaṭikīḥ
|
Instrumental |
भरटिक्या
bharaṭikyā
|
भरटिकीभ्याम्
bharaṭikībhyām
|
भरटिकीभिः
bharaṭikībhiḥ
|
Dative |
भरटिक्यै
bharaṭikyai
|
भरटिकीभ्याम्
bharaṭikībhyām
|
भरटिकीभ्यः
bharaṭikībhyaḥ
|
Ablative |
भरटिक्याः
bharaṭikyāḥ
|
भरटिकीभ्याम्
bharaṭikībhyām
|
भरटिकीभ्यः
bharaṭikībhyaḥ
|
Genitive |
भरटिक्याः
bharaṭikyāḥ
|
भरटिक्योः
bharaṭikyoḥ
|
भरटिकीनाम्
bharaṭikīnām
|
Locative |
भरटिक्याम्
bharaṭikyām
|
भरटिक्योः
bharaṭikyoḥ
|
भरटिकीषु
bharaṭikīṣu
|