Singular | Dual | Plural | |
Nominative |
भरणः
bharaṇaḥ |
भरणौ
bharaṇau |
भरणाः
bharaṇāḥ |
Vocative |
भरण
bharaṇa |
भरणौ
bharaṇau |
भरणाः
bharaṇāḥ |
Accusative |
भरणम्
bharaṇam |
भरणौ
bharaṇau |
भरणान्
bharaṇān |
Instrumental |
भरणेन
bharaṇena |
भरणाभ्याम्
bharaṇābhyām |
भरणैः
bharaṇaiḥ |
Dative |
भरणाय
bharaṇāya |
भरणाभ्याम्
bharaṇābhyām |
भरणेभ्यः
bharaṇebhyaḥ |
Ablative |
भरणात्
bharaṇāt |
भरणाभ्याम्
bharaṇābhyām |
भरणेभ्यः
bharaṇebhyaḥ |
Genitive |
भरणस्य
bharaṇasya |
भरणयोः
bharaṇayoḥ |
भरणानाम्
bharaṇānām |
Locative |
भरणे
bharaṇe |
भरणयोः
bharaṇayoḥ |
भरणेषु
bharaṇeṣu |