Singular | Dual | Plural | |
Nominativo |
भरणः
bharaṇaḥ |
भरणौ
bharaṇau |
भरणाः
bharaṇāḥ |
Vocativo |
भरण
bharaṇa |
भरणौ
bharaṇau |
भरणाः
bharaṇāḥ |
Acusativo |
भरणम्
bharaṇam |
भरणौ
bharaṇau |
भरणान्
bharaṇān |
Instrumental |
भरणेन
bharaṇena |
भरणाभ्याम्
bharaṇābhyām |
भरणैः
bharaṇaiḥ |
Dativo |
भरणाय
bharaṇāya |
भरणाभ्याम्
bharaṇābhyām |
भरणेभ्यः
bharaṇebhyaḥ |
Ablativo |
भरणात्
bharaṇāt |
भरणाभ्याम्
bharaṇābhyām |
भरणेभ्यः
bharaṇebhyaḥ |
Genitivo |
भरणस्य
bharaṇasya |
भरणयोः
bharaṇayoḥ |
भरणानाम्
bharaṇānām |
Locativo |
भरणे
bharaṇe |
भरणयोः
bharaṇayoḥ |
भरणेषु
bharaṇeṣu |