Sanskrit tools

Sanskrit declension


Declension of भरणि bharaṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरणिः bharaṇiḥ
भरणी bharaṇī
भरणयः bharaṇayaḥ
Vocative भरणे bharaṇe
भरणी bharaṇī
भरणयः bharaṇayaḥ
Accusative भरणिम् bharaṇim
भरणी bharaṇī
भरणीः bharaṇīḥ
Instrumental भरण्या bharaṇyā
भरणिभ्याम् bharaṇibhyām
भरणिभिः bharaṇibhiḥ
Dative भरणये bharaṇaye
भरण्यै bharaṇyai
भरणिभ्याम् bharaṇibhyām
भरणिभ्यः bharaṇibhyaḥ
Ablative भरणेः bharaṇeḥ
भरण्याः bharaṇyāḥ
भरणिभ्याम् bharaṇibhyām
भरणिभ्यः bharaṇibhyaḥ
Genitive भरणेः bharaṇeḥ
भरण्याः bharaṇyāḥ
भरण्योः bharaṇyoḥ
भरणीनाम् bharaṇīnām
Locative भरणौ bharaṇau
भरण्याम् bharaṇyām
भरण्योः bharaṇyoḥ
भरणिषु bharaṇiṣu