Singular | Dual | Plural | |
Nominative |
भरणिः
bharaṇiḥ |
भरणी
bharaṇī |
भरणयः
bharaṇayaḥ |
Vocative |
भरणे
bharaṇe |
भरणी
bharaṇī |
भरणयः
bharaṇayaḥ |
Accusative |
भरणिम्
bharaṇim |
भरणी
bharaṇī |
भरणीः
bharaṇīḥ |
Instrumental |
भरण्या
bharaṇyā |
भरणिभ्याम्
bharaṇibhyām |
भरणिभिः
bharaṇibhiḥ |
Dative |
भरणये
bharaṇaye भरण्यै bharaṇyai |
भरणिभ्याम्
bharaṇibhyām |
भरणिभ्यः
bharaṇibhyaḥ |
Ablative |
भरणेः
bharaṇeḥ भरण्याः bharaṇyāḥ |
भरणिभ्याम्
bharaṇibhyām |
भरणिभ्यः
bharaṇibhyaḥ |
Genitive |
भरणेः
bharaṇeḥ भरण्याः bharaṇyāḥ |
भरण्योः
bharaṇyoḥ |
भरणीनाम्
bharaṇīnām |
Locative |
भरणौ
bharaṇau भरण्याम् bharaṇyām |
भरण्योः
bharaṇyoḥ |
भरणिषु
bharaṇiṣu |