Singular | Dual | Plural | |
Nominativo |
भरणिः
bharaṇiḥ |
भरणी
bharaṇī |
भरणयः
bharaṇayaḥ |
Vocativo |
भरणे
bharaṇe |
भरणी
bharaṇī |
भरणयः
bharaṇayaḥ |
Acusativo |
भरणिम्
bharaṇim |
भरणी
bharaṇī |
भरणीः
bharaṇīḥ |
Instrumental |
भरण्या
bharaṇyā |
भरणिभ्याम्
bharaṇibhyām |
भरणिभिः
bharaṇibhiḥ |
Dativo |
भरणये
bharaṇaye भरण्यै bharaṇyai |
भरणिभ्याम्
bharaṇibhyām |
भरणिभ्यः
bharaṇibhyaḥ |
Ablativo |
भरणेः
bharaṇeḥ भरण्याः bharaṇyāḥ |
भरणिभ्याम्
bharaṇibhyām |
भरणिभ्यः
bharaṇibhyaḥ |
Genitivo |
भरणेः
bharaṇeḥ भरण्याः bharaṇyāḥ |
भरण्योः
bharaṇyoḥ |
भरणीनाम्
bharaṇīnām |
Locativo |
भरणौ
bharaṇau भरण्याम् bharaṇyām |
भरण्योः
bharaṇyoḥ |
भरणिषु
bharaṇiṣu |