Sanskrit tools

Sanskrit declension


Declension of भरणिषेण bharaṇiṣeṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरणिषेणः bharaṇiṣeṇaḥ
भरणिषेणौ bharaṇiṣeṇau
भरणिषेणाः bharaṇiṣeṇāḥ
Vocative भरणिषेण bharaṇiṣeṇa
भरणिषेणौ bharaṇiṣeṇau
भरणिषेणाः bharaṇiṣeṇāḥ
Accusative भरणिषेणम् bharaṇiṣeṇam
भरणिषेणौ bharaṇiṣeṇau
भरणिषेणान् bharaṇiṣeṇān
Instrumental भरणिषेणेन bharaṇiṣeṇena
भरणिषेणाभ्याम् bharaṇiṣeṇābhyām
भरणिषेणैः bharaṇiṣeṇaiḥ
Dative भरणिषेणाय bharaṇiṣeṇāya
भरणिषेणाभ्याम् bharaṇiṣeṇābhyām
भरणिषेणेभ्यः bharaṇiṣeṇebhyaḥ
Ablative भरणिषेणात् bharaṇiṣeṇāt
भरणिषेणाभ्याम् bharaṇiṣeṇābhyām
भरणिषेणेभ्यः bharaṇiṣeṇebhyaḥ
Genitive भरणिषेणस्य bharaṇiṣeṇasya
भरणिषेणयोः bharaṇiṣeṇayoḥ
भरणिषेणानाम् bharaṇiṣeṇānām
Locative भरणिषेणे bharaṇiṣeṇe
भरणिषेणयोः bharaṇiṣeṇayoḥ
भरणिषेणेषु bharaṇiṣeṇeṣu