| Singular | Dual | Plural |
Nominativo |
भरणिषेणः
bharaṇiṣeṇaḥ
|
भरणिषेणौ
bharaṇiṣeṇau
|
भरणिषेणाः
bharaṇiṣeṇāḥ
|
Vocativo |
भरणिषेण
bharaṇiṣeṇa
|
भरणिषेणौ
bharaṇiṣeṇau
|
भरणिषेणाः
bharaṇiṣeṇāḥ
|
Acusativo |
भरणिषेणम्
bharaṇiṣeṇam
|
भरणिषेणौ
bharaṇiṣeṇau
|
भरणिषेणान्
bharaṇiṣeṇān
|
Instrumental |
भरणिषेणेन
bharaṇiṣeṇena
|
भरणिषेणाभ्याम्
bharaṇiṣeṇābhyām
|
भरणिषेणैः
bharaṇiṣeṇaiḥ
|
Dativo |
भरणिषेणाय
bharaṇiṣeṇāya
|
भरणिषेणाभ्याम्
bharaṇiṣeṇābhyām
|
भरणिषेणेभ्यः
bharaṇiṣeṇebhyaḥ
|
Ablativo |
भरणिषेणात्
bharaṇiṣeṇāt
|
भरणिषेणाभ्याम्
bharaṇiṣeṇābhyām
|
भरणिषेणेभ्यः
bharaṇiṣeṇebhyaḥ
|
Genitivo |
भरणिषेणस्य
bharaṇiṣeṇasya
|
भरणिषेणयोः
bharaṇiṣeṇayoḥ
|
भरणिषेणानाम्
bharaṇiṣeṇānām
|
Locativo |
भरणिषेणे
bharaṇiṣeṇe
|
भरणिषेणयोः
bharaṇiṣeṇayoḥ
|
भरणिषेणेषु
bharaṇiṣeṇeṣu
|