Herramientas de sánscrito

Declinación del sánscrito


Declinación de भरणिषेण bharaṇiṣeṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भरणिषेणः bharaṇiṣeṇaḥ
भरणिषेणौ bharaṇiṣeṇau
भरणिषेणाः bharaṇiṣeṇāḥ
Vocativo भरणिषेण bharaṇiṣeṇa
भरणिषेणौ bharaṇiṣeṇau
भरणिषेणाः bharaṇiṣeṇāḥ
Acusativo भरणिषेणम् bharaṇiṣeṇam
भरणिषेणौ bharaṇiṣeṇau
भरणिषेणान् bharaṇiṣeṇān
Instrumental भरणिषेणेन bharaṇiṣeṇena
भरणिषेणाभ्याम् bharaṇiṣeṇābhyām
भरणिषेणैः bharaṇiṣeṇaiḥ
Dativo भरणिषेणाय bharaṇiṣeṇāya
भरणिषेणाभ्याम् bharaṇiṣeṇābhyām
भरणिषेणेभ्यः bharaṇiṣeṇebhyaḥ
Ablativo भरणिषेणात् bharaṇiṣeṇāt
भरणिषेणाभ्याम् bharaṇiṣeṇābhyām
भरणिषेणेभ्यः bharaṇiṣeṇebhyaḥ
Genitivo भरणिषेणस्य bharaṇiṣeṇasya
भरणिषेणयोः bharaṇiṣeṇayoḥ
भरणिषेणानाम् bharaṇiṣeṇānām
Locativo भरणिषेणे bharaṇiṣeṇe
भरणिषेणयोः bharaṇiṣeṇayoḥ
भरणिषेणेषु bharaṇiṣeṇeṣu