| Singular | Dual | Plural |
Nominative |
भरणिसेनः
bharaṇisenaḥ
|
भरणिसेनौ
bharaṇisenau
|
भरणिसेनाः
bharaṇisenāḥ
|
Vocative |
भरणिसेन
bharaṇisena
|
भरणिसेनौ
bharaṇisenau
|
भरणिसेनाः
bharaṇisenāḥ
|
Accusative |
भरणिसेनम्
bharaṇisenam
|
भरणिसेनौ
bharaṇisenau
|
भरणिसेनान्
bharaṇisenān
|
Instrumental |
भरणिसेनेन
bharaṇisenena
|
भरणिसेनाभ्याम्
bharaṇisenābhyām
|
भरणिसेनैः
bharaṇisenaiḥ
|
Dative |
भरणिसेनाय
bharaṇisenāya
|
भरणिसेनाभ्याम्
bharaṇisenābhyām
|
भरणिसेनेभ्यः
bharaṇisenebhyaḥ
|
Ablative |
भरणिसेनात्
bharaṇisenāt
|
भरणिसेनाभ्याम्
bharaṇisenābhyām
|
भरणिसेनेभ्यः
bharaṇisenebhyaḥ
|
Genitive |
भरणिसेनस्य
bharaṇisenasya
|
भरणिसेनयोः
bharaṇisenayoḥ
|
भरणिसेनानाम्
bharaṇisenānām
|
Locative |
भरणिसेने
bharaṇisene
|
भरणिसेनयोः
bharaṇisenayoḥ
|
भरणिसेनेषु
bharaṇiseneṣu
|