Sanskrit tools

Sanskrit declension


Declension of भरणिसेन bharaṇisena, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरणिसेनः bharaṇisenaḥ
भरणिसेनौ bharaṇisenau
भरणिसेनाः bharaṇisenāḥ
Vocative भरणिसेन bharaṇisena
भरणिसेनौ bharaṇisenau
भरणिसेनाः bharaṇisenāḥ
Accusative भरणिसेनम् bharaṇisenam
भरणिसेनौ bharaṇisenau
भरणिसेनान् bharaṇisenān
Instrumental भरणिसेनेन bharaṇisenena
भरणिसेनाभ्याम् bharaṇisenābhyām
भरणिसेनैः bharaṇisenaiḥ
Dative भरणिसेनाय bharaṇisenāya
भरणिसेनाभ्याम् bharaṇisenābhyām
भरणिसेनेभ्यः bharaṇisenebhyaḥ
Ablative भरणिसेनात् bharaṇisenāt
भरणिसेनाभ्याम् bharaṇisenābhyām
भरणिसेनेभ्यः bharaṇisenebhyaḥ
Genitive भरणिसेनस्य bharaṇisenasya
भरणिसेनयोः bharaṇisenayoḥ
भरणिसेनानाम् bharaṇisenānām
Locative भरणिसेने bharaṇisene
भरणिसेनयोः bharaṇisenayoḥ
भरणिसेनेषु bharaṇiseneṣu