| Singular | Dual | Plural |
Nominativo |
भरणिसेनः
bharaṇisenaḥ
|
भरणिसेनौ
bharaṇisenau
|
भरणिसेनाः
bharaṇisenāḥ
|
Vocativo |
भरणिसेन
bharaṇisena
|
भरणिसेनौ
bharaṇisenau
|
भरणिसेनाः
bharaṇisenāḥ
|
Acusativo |
भरणिसेनम्
bharaṇisenam
|
भरणिसेनौ
bharaṇisenau
|
भरणिसेनान्
bharaṇisenān
|
Instrumental |
भरणिसेनेन
bharaṇisenena
|
भरणिसेनाभ्याम्
bharaṇisenābhyām
|
भरणिसेनैः
bharaṇisenaiḥ
|
Dativo |
भरणिसेनाय
bharaṇisenāya
|
भरणिसेनाभ्याम्
bharaṇisenābhyām
|
भरणिसेनेभ्यः
bharaṇisenebhyaḥ
|
Ablativo |
भरणिसेनात्
bharaṇisenāt
|
भरणिसेनाभ्याम्
bharaṇisenābhyām
|
भरणिसेनेभ्यः
bharaṇisenebhyaḥ
|
Genitivo |
भरणिसेनस्य
bharaṇisenasya
|
भरणिसेनयोः
bharaṇisenayoḥ
|
भरणिसेनानाम्
bharaṇisenānām
|
Locativo |
भरणिसेने
bharaṇisene
|
भरणिसेनयोः
bharaṇisenayoḥ
|
भरणिसेनेषु
bharaṇiseneṣu
|