| Singular | Dual | Plural |
Nominative |
भरणिकी
bharaṇikī
|
भरणिक्यौ
bharaṇikyau
|
भरणिक्यः
bharaṇikyaḥ
|
Vocative |
भरणिकि
bharaṇiki
|
भरणिक्यौ
bharaṇikyau
|
भरणिक्यः
bharaṇikyaḥ
|
Accusative |
भरणिकीम्
bharaṇikīm
|
भरणिक्यौ
bharaṇikyau
|
भरणिकीः
bharaṇikīḥ
|
Instrumental |
भरणिक्या
bharaṇikyā
|
भरणिकीभ्याम्
bharaṇikībhyām
|
भरणिकीभिः
bharaṇikībhiḥ
|
Dative |
भरणिक्यै
bharaṇikyai
|
भरणिकीभ्याम्
bharaṇikībhyām
|
भरणिकीभ्यः
bharaṇikībhyaḥ
|
Ablative |
भरणिक्याः
bharaṇikyāḥ
|
भरणिकीभ्याम्
bharaṇikībhyām
|
भरणिकीभ्यः
bharaṇikībhyaḥ
|
Genitive |
भरणिक्याः
bharaṇikyāḥ
|
भरणिक्योः
bharaṇikyoḥ
|
भरणिकीनाम्
bharaṇikīnām
|
Locative |
भरणिक्याम्
bharaṇikyām
|
भरणिक्योः
bharaṇikyoḥ
|
भरणिकीषु
bharaṇikīṣu
|