Sanskrit tools

Sanskrit declension


Declension of भरणीभू bharaṇībhū, m.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative भरणीभूः bharaṇībhūḥ
भरणीभ्वौ bharaṇībhvau
भरणीभ्वः bharaṇībhvaḥ
Vocative भरणीभूः bharaṇībhūḥ
भरणीभ्वौ bharaṇībhvau
भरणीभ्वः bharaṇībhvaḥ
Accusative भरणीभ्वम् bharaṇībhvam
भरणीभ्वौ bharaṇībhvau
भरणीभ्वः bharaṇībhvaḥ
Instrumental भरणीभ्वा bharaṇībhvā
भरणीभूभ्याम् bharaṇībhūbhyām
भरणीभूभिः bharaṇībhūbhiḥ
Dative भरणीभ्वे bharaṇībhve
भरणीभूभ्याम् bharaṇībhūbhyām
भरणीभूभ्यः bharaṇībhūbhyaḥ
Ablative भरणीभ्वः bharaṇībhvaḥ
भरणीभूभ्याम् bharaṇībhūbhyām
भरणीभूभ्यः bharaṇībhūbhyaḥ
Genitive भरणीभ्वः bharaṇībhvaḥ
भरणीभ्वोः bharaṇībhvoḥ
भरणीभ्वाम् bharaṇībhvām
Locative भरणीभ्वि bharaṇībhvi
भरणीभ्वोः bharaṇībhvoḥ
भरणीभूषु bharaṇībhūṣu