| Singular | Dual | Plural |
Nominative |
भरणीभूः
bharaṇībhūḥ
|
भरणीभ्वौ
bharaṇībhvau
|
भरणीभ्वः
bharaṇībhvaḥ
|
Vocative |
भरणीभूः
bharaṇībhūḥ
|
भरणीभ्वौ
bharaṇībhvau
|
भरणीभ्वः
bharaṇībhvaḥ
|
Accusative |
भरणीभ्वम्
bharaṇībhvam
|
भरणीभ्वौ
bharaṇībhvau
|
भरणीभ्वः
bharaṇībhvaḥ
|
Instrumental |
भरणीभ्वा
bharaṇībhvā
|
भरणीभूभ्याम्
bharaṇībhūbhyām
|
भरणीभूभिः
bharaṇībhūbhiḥ
|
Dative |
भरणीभ्वे
bharaṇībhve
|
भरणीभूभ्याम्
bharaṇībhūbhyām
|
भरणीभूभ्यः
bharaṇībhūbhyaḥ
|
Ablative |
भरणीभ्वः
bharaṇībhvaḥ
|
भरणीभूभ्याम्
bharaṇībhūbhyām
|
भरणीभूभ्यः
bharaṇībhūbhyaḥ
|
Genitive |
भरणीभ्वः
bharaṇībhvaḥ
|
भरणीभ्वोः
bharaṇībhvoḥ
|
भरणीभ्वाम्
bharaṇībhvām
|
Locative |
भरणीभ्वि
bharaṇībhvi
|
भरणीभ्वोः
bharaṇībhvoḥ
|
भरणीभूषु
bharaṇībhūṣu
|