Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भरणीभू bharaṇībhū, m.

Referência(s) (em inglês): Müller p. 98, §221 - .
SingularDualPlural
Nominativo भरणीभूः bharaṇībhūḥ
भरणीभ्वौ bharaṇībhvau
भरणीभ्वः bharaṇībhvaḥ
Vocativo भरणीभूः bharaṇībhūḥ
भरणीभ्वौ bharaṇībhvau
भरणीभ्वः bharaṇībhvaḥ
Acusativo भरणीभ्वम् bharaṇībhvam
भरणीभ्वौ bharaṇībhvau
भरणीभ्वः bharaṇībhvaḥ
Instrumental भरणीभ्वा bharaṇībhvā
भरणीभूभ्याम् bharaṇībhūbhyām
भरणीभूभिः bharaṇībhūbhiḥ
Dativo भरणीभ्वे bharaṇībhve
भरणीभूभ्याम् bharaṇībhūbhyām
भरणीभूभ्यः bharaṇībhūbhyaḥ
Ablativo भरणीभ्वः bharaṇībhvaḥ
भरणीभूभ्याम् bharaṇībhūbhyām
भरणीभूभ्यः bharaṇībhūbhyaḥ
Genitivo भरणीभ्वः bharaṇībhvaḥ
भरणीभ्वोः bharaṇībhvoḥ
भरणीभ्वाम् bharaṇībhvām
Locativo भरणीभ्वि bharaṇībhvi
भरणीभ्वोः bharaṇībhvoḥ
भरणीभूषु bharaṇībhūṣu