Singular | Dual | Plural | |
Nominative |
भरणीया
bharaṇīyā |
भरणीये
bharaṇīye |
भरणीयाः
bharaṇīyāḥ |
Vocative |
भरणीये
bharaṇīye |
भरणीये
bharaṇīye |
भरणीयाः
bharaṇīyāḥ |
Accusative |
भरणीयाम्
bharaṇīyām |
भरणीये
bharaṇīye |
भरणीयाः
bharaṇīyāḥ |
Instrumental |
भरणीयया
bharaṇīyayā |
भरणीयाभ्याम्
bharaṇīyābhyām |
भरणीयाभिः
bharaṇīyābhiḥ |
Dative |
भरणीयायै
bharaṇīyāyai |
भरणीयाभ्याम्
bharaṇīyābhyām |
भरणीयाभ्यः
bharaṇīyābhyaḥ |
Ablative |
भरणीयायाः
bharaṇīyāyāḥ |
भरणीयाभ्याम्
bharaṇīyābhyām |
भरणीयाभ्यः
bharaṇīyābhyaḥ |
Genitive |
भरणीयायाः
bharaṇīyāyāḥ |
भरणीययोः
bharaṇīyayoḥ |
भरणीयानाम्
bharaṇīyānām |
Locative |
भरणीयायाम्
bharaṇīyāyām |
भरणीययोः
bharaṇīyayoḥ |
भरणीयासु
bharaṇīyāsu |