Sanskrit tools

Sanskrit declension


Declension of भरणीया bharaṇīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरणीया bharaṇīyā
भरणीये bharaṇīye
भरणीयाः bharaṇīyāḥ
Vocative भरणीये bharaṇīye
भरणीये bharaṇīye
भरणीयाः bharaṇīyāḥ
Accusative भरणीयाम् bharaṇīyām
भरणीये bharaṇīye
भरणीयाः bharaṇīyāḥ
Instrumental भरणीयया bharaṇīyayā
भरणीयाभ्याम् bharaṇīyābhyām
भरणीयाभिः bharaṇīyābhiḥ
Dative भरणीयायै bharaṇīyāyai
भरणीयाभ्याम् bharaṇīyābhyām
भरणीयाभ्यः bharaṇīyābhyaḥ
Ablative भरणीयायाः bharaṇīyāyāḥ
भरणीयाभ्याम् bharaṇīyābhyām
भरणीयाभ्यः bharaṇīyābhyaḥ
Genitive भरणीयायाः bharaṇīyāyāḥ
भरणीययोः bharaṇīyayoḥ
भरणीयानाम् bharaṇīyānām
Locative भरणीयायाम् bharaṇīyāyām
भरणीययोः bharaṇīyayoḥ
भरणीयासु bharaṇīyāsu