Singular | Dual | Plural | |
Nominativo |
भरणीया
bharaṇīyā |
भरणीये
bharaṇīye |
भरणीयाः
bharaṇīyāḥ |
Vocativo |
भरणीये
bharaṇīye |
भरणीये
bharaṇīye |
भरणीयाः
bharaṇīyāḥ |
Acusativo |
भरणीयाम्
bharaṇīyām |
भरणीये
bharaṇīye |
भरणीयाः
bharaṇīyāḥ |
Instrumental |
भरणीयया
bharaṇīyayā |
भरणीयाभ्याम्
bharaṇīyābhyām |
भरणीयाभिः
bharaṇīyābhiḥ |
Dativo |
भरणीयायै
bharaṇīyāyai |
भरणीयाभ्याम्
bharaṇīyābhyām |
भरणीयाभ्यः
bharaṇīyābhyaḥ |
Ablativo |
भरणीयायाः
bharaṇīyāyāḥ |
भरणीयाभ्याम्
bharaṇīyābhyām |
भरणीयाभ्यः
bharaṇīyābhyaḥ |
Genitivo |
भरणीयायाः
bharaṇīyāyāḥ |
भरणीययोः
bharaṇīyayoḥ |
भरणीयानाम्
bharaṇīyānām |
Locativo |
भरणीयायाम्
bharaṇīyāyām |
भरणीययोः
bharaṇīyayoḥ |
भरणीयासु
bharaṇīyāsu |