| Singular | Dual | Plural |
Nominative |
भरण्यभुक्
bharaṇyabhuk
|
भरण्यभुजौ
bharaṇyabhujau
|
भरण्यभुजः
bharaṇyabhujaḥ
|
Vocative |
भरण्यभुक्
bharaṇyabhuk
|
भरण्यभुजौ
bharaṇyabhujau
|
भरण्यभुजः
bharaṇyabhujaḥ
|
Accusative |
भरण्यभुजम्
bharaṇyabhujam
|
भरण्यभुजौ
bharaṇyabhujau
|
भरण्यभुजः
bharaṇyabhujaḥ
|
Instrumental |
भरण्यभुजा
bharaṇyabhujā
|
भरण्यभुग्भ्याम्
bharaṇyabhugbhyām
|
भरण्यभुग्भिः
bharaṇyabhugbhiḥ
|
Dative |
भरण्यभुजे
bharaṇyabhuje
|
भरण्यभुग्भ्याम्
bharaṇyabhugbhyām
|
भरण्यभुग्भ्यः
bharaṇyabhugbhyaḥ
|
Ablative |
भरण्यभुजः
bharaṇyabhujaḥ
|
भरण्यभुग्भ्याम्
bharaṇyabhugbhyām
|
भरण्यभुग्भ्यः
bharaṇyabhugbhyaḥ
|
Genitive |
भरण्यभुजः
bharaṇyabhujaḥ
|
भरण्यभुजोः
bharaṇyabhujoḥ
|
भरण्यभुजाम्
bharaṇyabhujām
|
Locative |
भरण्यभुजि
bharaṇyabhuji
|
भरण्यभुजोः
bharaṇyabhujoḥ
|
भरण्यभुक्षु
bharaṇyabhukṣu
|