Sanskrit tools

Sanskrit declension


Declension of भरण्यभुज् bharaṇyabhuj, m.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative भरण्यभुक् bharaṇyabhuk
भरण्यभुजौ bharaṇyabhujau
भरण्यभुजः bharaṇyabhujaḥ
Vocative भरण्यभुक् bharaṇyabhuk
भरण्यभुजौ bharaṇyabhujau
भरण्यभुजः bharaṇyabhujaḥ
Accusative भरण्यभुजम् bharaṇyabhujam
भरण्यभुजौ bharaṇyabhujau
भरण्यभुजः bharaṇyabhujaḥ
Instrumental भरण्यभुजा bharaṇyabhujā
भरण्यभुग्भ्याम् bharaṇyabhugbhyām
भरण्यभुग्भिः bharaṇyabhugbhiḥ
Dative भरण्यभुजे bharaṇyabhuje
भरण्यभुग्भ्याम् bharaṇyabhugbhyām
भरण्यभुग्भ्यः bharaṇyabhugbhyaḥ
Ablative भरण्यभुजः bharaṇyabhujaḥ
भरण्यभुग्भ्याम् bharaṇyabhugbhyām
भरण्यभुग्भ्यः bharaṇyabhugbhyaḥ
Genitive भरण्यभुजः bharaṇyabhujaḥ
भरण्यभुजोः bharaṇyabhujoḥ
भरण्यभुजाम् bharaṇyabhujām
Locative भरण्यभुजि bharaṇyabhuji
भरण्यभुजोः bharaṇyabhujoḥ
भरण्यभुक्षु bharaṇyabhukṣu