Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भरण्यभुज् bharaṇyabhuj, m.

Referência(s) (em inglês): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominativo भरण्यभुक् bharaṇyabhuk
भरण्यभुजौ bharaṇyabhujau
भरण्यभुजः bharaṇyabhujaḥ
Vocativo भरण्यभुक् bharaṇyabhuk
भरण्यभुजौ bharaṇyabhujau
भरण्यभुजः bharaṇyabhujaḥ
Acusativo भरण्यभुजम् bharaṇyabhujam
भरण्यभुजौ bharaṇyabhujau
भरण्यभुजः bharaṇyabhujaḥ
Instrumental भरण्यभुजा bharaṇyabhujā
भरण्यभुग्भ्याम् bharaṇyabhugbhyām
भरण्यभुग्भिः bharaṇyabhugbhiḥ
Dativo भरण्यभुजे bharaṇyabhuje
भरण्यभुग्भ्याम् bharaṇyabhugbhyām
भरण्यभुग्भ्यः bharaṇyabhugbhyaḥ
Ablativo भरण्यभुजः bharaṇyabhujaḥ
भरण्यभुग्भ्याम् bharaṇyabhugbhyām
भरण्यभुग्भ्यः bharaṇyabhugbhyaḥ
Genitivo भरण्यभुजः bharaṇyabhujaḥ
भरण्यभुजोः bharaṇyabhujoḥ
भरण्यभुजाम् bharaṇyabhujām
Locativo भरण्यभुजि bharaṇyabhuji
भरण्यभुजोः bharaṇyabhujoḥ
भरण्यभुक्षु bharaṇyabhukṣu