| Singular | Dual | Plural |
Nominativo |
भरण्यभुक्
bharaṇyabhuk
|
भरण्यभुजौ
bharaṇyabhujau
|
भरण्यभुजः
bharaṇyabhujaḥ
|
Vocativo |
भरण्यभुक्
bharaṇyabhuk
|
भरण्यभुजौ
bharaṇyabhujau
|
भरण्यभुजः
bharaṇyabhujaḥ
|
Acusativo |
भरण्यभुजम्
bharaṇyabhujam
|
भरण्यभुजौ
bharaṇyabhujau
|
भरण्यभुजः
bharaṇyabhujaḥ
|
Instrumental |
भरण्यभुजा
bharaṇyabhujā
|
भरण्यभुग्भ्याम्
bharaṇyabhugbhyām
|
भरण्यभुग्भिः
bharaṇyabhugbhiḥ
|
Dativo |
भरण्यभुजे
bharaṇyabhuje
|
भरण्यभुग्भ्याम्
bharaṇyabhugbhyām
|
भरण्यभुग्भ्यः
bharaṇyabhugbhyaḥ
|
Ablativo |
भरण्यभुजः
bharaṇyabhujaḥ
|
भरण्यभुग्भ्याम्
bharaṇyabhugbhyām
|
भरण्यभुग्भ्यः
bharaṇyabhugbhyaḥ
|
Genitivo |
भरण्यभुजः
bharaṇyabhujaḥ
|
भरण्यभुजोः
bharaṇyabhujoḥ
|
भरण्यभुजाम्
bharaṇyabhujām
|
Locativo |
भरण्यभुजि
bharaṇyabhuji
|
भरण्यभुजोः
bharaṇyabhujoḥ
|
भरण्यभुक्षु
bharaṇyabhukṣu
|