Singular | Dual | Plural | |
Nominative |
भरन्ती
bharantī |
भरन्त्यौ
bharantyau |
भरन्त्यः
bharantyaḥ |
Vocative |
भरन्ति
bharanti |
भरन्त्यौ
bharantyau |
भरन्त्यः
bharantyaḥ |
Accusative |
भरन्तीम्
bharantīm |
भरन्त्यौ
bharantyau |
भरन्तीः
bharantīḥ |
Instrumental |
भरन्त्या
bharantyā |
भरन्तीभ्याम्
bharantībhyām |
भरन्तीभिः
bharantībhiḥ |
Dative |
भरन्त्यै
bharantyai |
भरन्तीभ्याम्
bharantībhyām |
भरन्तीभ्यः
bharantībhyaḥ |
Ablative |
भरन्त्याः
bharantyāḥ |
भरन्तीभ्याम्
bharantībhyām |
भरन्तीभ्यः
bharantībhyaḥ |
Genitive |
भरन्त्याः
bharantyāḥ |
भरन्त्योः
bharantyoḥ |
भरन्तीनाम्
bharantīnām |
Locative |
भरन्त्याम्
bharantyām |
भरन्त्योः
bharantyoḥ |
भरन्तीषु
bharantīṣu |