Sanskrit tools

Sanskrit declension


Declension of भरन्ती bharantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भरन्ती bharantī
भरन्त्यौ bharantyau
भरन्त्यः bharantyaḥ
Vocative भरन्ति bharanti
भरन्त्यौ bharantyau
भरन्त्यः bharantyaḥ
Accusative भरन्तीम् bharantīm
भरन्त्यौ bharantyau
भरन्तीः bharantīḥ
Instrumental भरन्त्या bharantyā
भरन्तीभ्याम् bharantībhyām
भरन्तीभिः bharantībhiḥ
Dative भरन्त्यै bharantyai
भरन्तीभ्याम् bharantībhyām
भरन्तीभ्यः bharantībhyaḥ
Ablative भरन्त्याः bharantyāḥ
भरन्तीभ्याम् bharantībhyām
भरन्तीभ्यः bharantībhyaḥ
Genitive भरन्त्याः bharantyāḥ
भरन्त्योः bharantyoḥ
भरन्तीनाम् bharantīnām
Locative भरन्त्याम् bharantyām
भरन्त्योः bharantyoḥ
भरन्तीषु bharantīṣu