Sanskrit tools

Sanskrit declension


Declension of भरतऋषभ bharataṛṣabha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतऋषभः bharataṛṣabhaḥ
भरतऋषभौ bharataṛṣabhau
भरतऋषभाः bharataṛṣabhāḥ
Vocative भरतऋषभ bharataṛṣabha
भरतऋषभौ bharataṛṣabhau
भरतऋषभाः bharataṛṣabhāḥ
Accusative भरतऋषभम् bharataṛṣabham
भरतऋषभौ bharataṛṣabhau
भरतऋषभान् bharataṛṣabhān
Instrumental भरतऋषभेण bharataṛṣabheṇa
भरतऋषभाभ्याम् bharataṛṣabhābhyām
भरतऋषभैः bharataṛṣabhaiḥ
Dative भरतऋषभाय bharataṛṣabhāya
भरतऋषभाभ्याम् bharataṛṣabhābhyām
भरतऋषभेभ्यः bharataṛṣabhebhyaḥ
Ablative भरतऋषभात् bharataṛṣabhāt
भरतऋषभाभ्याम् bharataṛṣabhābhyām
भरतऋषभेभ्यः bharataṛṣabhebhyaḥ
Genitive भरतऋषभस्य bharataṛṣabhasya
भरतऋषभयोः bharataṛṣabhayoḥ
भरतऋषभाणाम् bharataṛṣabhāṇām
Locative भरतऋषभे bharataṛṣabhe
भरतऋषभयोः bharataṛṣabhayoḥ
भरतऋषभेषु bharataṛṣabheṣu