| Singular | Dual | Plural |
Nominative |
भरतऋषभः
bharataṛṣabhaḥ
|
भरतऋषभौ
bharataṛṣabhau
|
भरतऋषभाः
bharataṛṣabhāḥ
|
Vocative |
भरतऋषभ
bharataṛṣabha
|
भरतऋषभौ
bharataṛṣabhau
|
भरतऋषभाः
bharataṛṣabhāḥ
|
Accusative |
भरतऋषभम्
bharataṛṣabham
|
भरतऋषभौ
bharataṛṣabhau
|
भरतऋषभान्
bharataṛṣabhān
|
Instrumental |
भरतऋषभेण
bharataṛṣabheṇa
|
भरतऋषभाभ्याम्
bharataṛṣabhābhyām
|
भरतऋषभैः
bharataṛṣabhaiḥ
|
Dative |
भरतऋषभाय
bharataṛṣabhāya
|
भरतऋषभाभ्याम्
bharataṛṣabhābhyām
|
भरतऋषभेभ्यः
bharataṛṣabhebhyaḥ
|
Ablative |
भरतऋषभात्
bharataṛṣabhāt
|
भरतऋषभाभ्याम्
bharataṛṣabhābhyām
|
भरतऋषभेभ्यः
bharataṛṣabhebhyaḥ
|
Genitive |
भरतऋषभस्य
bharataṛṣabhasya
|
भरतऋषभयोः
bharataṛṣabhayoḥ
|
भरतऋषभाणाम्
bharataṛṣabhāṇām
|
Locative |
भरतऋषभे
bharataṛṣabhe
|
भरतऋषभयोः
bharataṛṣabhayoḥ
|
भरतऋषभेषु
bharataṛṣabheṣu
|