| Singular | Dual | Plural |
Nominativo |
भरतऋषभः
bharataṛṣabhaḥ
|
भरतऋषभौ
bharataṛṣabhau
|
भरतऋषभाः
bharataṛṣabhāḥ
|
Vocativo |
भरतऋषभ
bharataṛṣabha
|
भरतऋषभौ
bharataṛṣabhau
|
भरतऋषभाः
bharataṛṣabhāḥ
|
Acusativo |
भरतऋषभम्
bharataṛṣabham
|
भरतऋषभौ
bharataṛṣabhau
|
भरतऋषभान्
bharataṛṣabhān
|
Instrumental |
भरतऋषभेण
bharataṛṣabheṇa
|
भरतऋषभाभ्याम्
bharataṛṣabhābhyām
|
भरतऋषभैः
bharataṛṣabhaiḥ
|
Dativo |
भरतऋषभाय
bharataṛṣabhāya
|
भरतऋषभाभ्याम्
bharataṛṣabhābhyām
|
भरतऋषभेभ्यः
bharataṛṣabhebhyaḥ
|
Ablativo |
भरतऋषभात्
bharataṛṣabhāt
|
भरतऋषभाभ्याम्
bharataṛṣabhābhyām
|
भरतऋषभेभ्यः
bharataṛṣabhebhyaḥ
|
Genitivo |
भरतऋषभस्य
bharataṛṣabhasya
|
भरतऋषभयोः
bharataṛṣabhayoḥ
|
भरतऋषभाणाम्
bharataṛṣabhāṇām
|
Locativo |
भरतऋषभे
bharataṛṣabhe
|
भरतऋषभयोः
bharataṛṣabhayoḥ
|
भरतऋषभेषु
bharataṛṣabheṣu
|