Sanskrit tools

Sanskrit declension


Declension of भरतज्ञ bharatajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतज्ञः bharatajñaḥ
भरतज्ञौ bharatajñau
भरतज्ञाः bharatajñāḥ
Vocative भरतज्ञ bharatajña
भरतज्ञौ bharatajñau
भरतज्ञाः bharatajñāḥ
Accusative भरतज्ञम् bharatajñam
भरतज्ञौ bharatajñau
भरतज्ञान् bharatajñān
Instrumental भरतज्ञेन bharatajñena
भरतज्ञाभ्याम् bharatajñābhyām
भरतज्ञैः bharatajñaiḥ
Dative भरतज्ञाय bharatajñāya
भरतज्ञाभ्याम् bharatajñābhyām
भरतज्ञेभ्यः bharatajñebhyaḥ
Ablative भरतज्ञात् bharatajñāt
भरतज्ञाभ्याम् bharatajñābhyām
भरतज्ञेभ्यः bharatajñebhyaḥ
Genitive भरतज्ञस्य bharatajñasya
भरतज्ञयोः bharatajñayoḥ
भरतज्ञानाम् bharatajñānām
Locative भरतज्ञे bharatajñe
भरतज्ञयोः bharatajñayoḥ
भरतज्ञेषु bharatajñeṣu