| Singular | Dual | Plural |
Nominativo |
भरतज्ञः
bharatajñaḥ
|
भरतज्ञौ
bharatajñau
|
भरतज्ञाः
bharatajñāḥ
|
Vocativo |
भरतज्ञ
bharatajña
|
भरतज्ञौ
bharatajñau
|
भरतज्ञाः
bharatajñāḥ
|
Acusativo |
भरतज्ञम्
bharatajñam
|
भरतज्ञौ
bharatajñau
|
भरतज्ञान्
bharatajñān
|
Instrumental |
भरतज्ञेन
bharatajñena
|
भरतज्ञाभ्याम्
bharatajñābhyām
|
भरतज्ञैः
bharatajñaiḥ
|
Dativo |
भरतज्ञाय
bharatajñāya
|
भरतज्ञाभ्याम्
bharatajñābhyām
|
भरतज्ञेभ्यः
bharatajñebhyaḥ
|
Ablativo |
भरतज्ञात्
bharatajñāt
|
भरतज्ञाभ्याम्
bharatajñābhyām
|
भरतज्ञेभ्यः
bharatajñebhyaḥ
|
Genitivo |
भरतज्ञस्य
bharatajñasya
|
भरतज्ञयोः
bharatajñayoḥ
|
भरतज्ञानाम्
bharatajñānām
|
Locativo |
भरतज्ञे
bharatajñe
|
भरतज्ञयोः
bharatajñayoḥ
|
भरतज्ञेषु
bharatajñeṣu
|