Herramientas de sánscrito

Declinación del sánscrito


Declinación de भरतज्ञ bharatajña, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भरतज्ञः bharatajñaḥ
भरतज्ञौ bharatajñau
भरतज्ञाः bharatajñāḥ
Vocativo भरतज्ञ bharatajña
भरतज्ञौ bharatajñau
भरतज्ञाः bharatajñāḥ
Acusativo भरतज्ञम् bharatajñam
भरतज्ञौ bharatajñau
भरतज्ञान् bharatajñān
Instrumental भरतज्ञेन bharatajñena
भरतज्ञाभ्याम् bharatajñābhyām
भरतज्ञैः bharatajñaiḥ
Dativo भरतज्ञाय bharatajñāya
भरतज्ञाभ्याम् bharatajñābhyām
भरतज्ञेभ्यः bharatajñebhyaḥ
Ablativo भरतज्ञात् bharatajñāt
भरतज्ञाभ्याम् bharatajñābhyām
भरतज्ञेभ्यः bharatajñebhyaḥ
Genitivo भरतज्ञस्य bharatajñasya
भरतज्ञयोः bharatajñayoḥ
भरतज्ञानाम् bharatajñānām
Locativo भरतज्ञे bharatajñe
भरतज्ञयोः bharatajñayoḥ
भरतज्ञेषु bharatajñeṣu