| Singular | Dual | Plural |
Nominative |
भरतपुरम्
bharatapuram
|
भरतपुरे
bharatapure
|
भरतपुराणि
bharatapurāṇi
|
Vocative |
भरतपुर
bharatapura
|
भरतपुरे
bharatapure
|
भरतपुराणि
bharatapurāṇi
|
Accusative |
भरतपुरम्
bharatapuram
|
भरतपुरे
bharatapure
|
भरतपुराणि
bharatapurāṇi
|
Instrumental |
भरतपुरेण
bharatapureṇa
|
भरतपुराभ्याम्
bharatapurābhyām
|
भरतपुरैः
bharatapuraiḥ
|
Dative |
भरतपुराय
bharatapurāya
|
भरतपुराभ्याम्
bharatapurābhyām
|
भरतपुरेभ्यः
bharatapurebhyaḥ
|
Ablative |
भरतपुरात्
bharatapurāt
|
भरतपुराभ्याम्
bharatapurābhyām
|
भरतपुरेभ्यः
bharatapurebhyaḥ
|
Genitive |
भरतपुरस्य
bharatapurasya
|
भरतपुरयोः
bharatapurayoḥ
|
भरतपुराणाम्
bharatapurāṇām
|
Locative |
भरतपुरे
bharatapure
|
भरतपुरयोः
bharatapurayoḥ
|
भरतपुरेषु
bharatapureṣu
|