| Singular | Dual | Plural |
Nominativo |
भरतपुरम्
bharatapuram
|
भरतपुरे
bharatapure
|
भरतपुराणि
bharatapurāṇi
|
Vocativo |
भरतपुर
bharatapura
|
भरतपुरे
bharatapure
|
भरतपुराणि
bharatapurāṇi
|
Acusativo |
भरतपुरम्
bharatapuram
|
भरतपुरे
bharatapure
|
भरतपुराणि
bharatapurāṇi
|
Instrumental |
भरतपुरेण
bharatapureṇa
|
भरतपुराभ्याम्
bharatapurābhyām
|
भरतपुरैः
bharatapuraiḥ
|
Dativo |
भरतपुराय
bharatapurāya
|
भरतपुराभ्याम्
bharatapurābhyām
|
भरतपुरेभ्यः
bharatapurebhyaḥ
|
Ablativo |
भरतपुरात्
bharatapurāt
|
भरतपुराभ्याम्
bharatapurābhyām
|
भरतपुरेभ्यः
bharatapurebhyaḥ
|
Genitivo |
भरतपुरस्य
bharatapurasya
|
भरतपुरयोः
bharatapurayoḥ
|
भरतपुराणाम्
bharatapurāṇām
|
Locativo |
भरतपुरे
bharatapure
|
भरतपुरयोः
bharatapurayoḥ
|
भरतपुरेषु
bharatapureṣu
|