Sanskrit tools

Sanskrit declension


Declension of भरतमल्ल bharatamalla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतमल्लः bharatamallaḥ
भरतमल्लौ bharatamallau
भरतमल्लाः bharatamallāḥ
Vocative भरतमल्ल bharatamalla
भरतमल्लौ bharatamallau
भरतमल्लाः bharatamallāḥ
Accusative भरतमल्लम् bharatamallam
भरतमल्लौ bharatamallau
भरतमल्लान् bharatamallān
Instrumental भरतमल्लेन bharatamallena
भरतमल्लाभ्याम् bharatamallābhyām
भरतमल्लैः bharatamallaiḥ
Dative भरतमल्लाय bharatamallāya
भरतमल्लाभ्याम् bharatamallābhyām
भरतमल्लेभ्यः bharatamallebhyaḥ
Ablative भरतमल्लात् bharatamallāt
भरतमल्लाभ्याम् bharatamallābhyām
भरतमल्लेभ्यः bharatamallebhyaḥ
Genitive भरतमल्लस्य bharatamallasya
भरतमल्लयोः bharatamallayoḥ
भरतमल्लानाम् bharatamallānām
Locative भरतमल्ले bharatamalle
भरतमल्लयोः bharatamallayoḥ
भरतमल्लेषु bharatamalleṣu