| Singular | Dual | Plural |
Nominative |
भरतमल्लः
bharatamallaḥ
|
भरतमल्लौ
bharatamallau
|
भरतमल्लाः
bharatamallāḥ
|
Vocative |
भरतमल्ल
bharatamalla
|
भरतमल्लौ
bharatamallau
|
भरतमल्लाः
bharatamallāḥ
|
Accusative |
भरतमल्लम्
bharatamallam
|
भरतमल्लौ
bharatamallau
|
भरतमल्लान्
bharatamallān
|
Instrumental |
भरतमल्लेन
bharatamallena
|
भरतमल्लाभ्याम्
bharatamallābhyām
|
भरतमल्लैः
bharatamallaiḥ
|
Dative |
भरतमल्लाय
bharatamallāya
|
भरतमल्लाभ्याम्
bharatamallābhyām
|
भरतमल्लेभ्यः
bharatamallebhyaḥ
|
Ablative |
भरतमल्लात्
bharatamallāt
|
भरतमल्लाभ्याम्
bharatamallābhyām
|
भरतमल्लेभ्यः
bharatamallebhyaḥ
|
Genitive |
भरतमल्लस्य
bharatamallasya
|
भरतमल्लयोः
bharatamallayoḥ
|
भरतमल्लानाम्
bharatamallānām
|
Locative |
भरतमल्ले
bharatamalle
|
भरतमल्लयोः
bharatamallayoḥ
|
भरतमल्लेषु
bharatamalleṣu
|