| Singular | Dual | Plural |
Nominativo |
भरतमल्लः
bharatamallaḥ
|
भरतमल्लौ
bharatamallau
|
भरतमल्लाः
bharatamallāḥ
|
Vocativo |
भरतमल्ल
bharatamalla
|
भरतमल्लौ
bharatamallau
|
भरतमल्लाः
bharatamallāḥ
|
Acusativo |
भरतमल्लम्
bharatamallam
|
भरतमल्लौ
bharatamallau
|
भरतमल्लान्
bharatamallān
|
Instrumental |
भरतमल्लेन
bharatamallena
|
भरतमल्लाभ्याम्
bharatamallābhyām
|
भरतमल्लैः
bharatamallaiḥ
|
Dativo |
भरतमल्लाय
bharatamallāya
|
भरतमल्लाभ्याम्
bharatamallābhyām
|
भरतमल्लेभ्यः
bharatamallebhyaḥ
|
Ablativo |
भरतमल्लात्
bharatamallāt
|
भरतमल्लाभ्याम्
bharatamallābhyām
|
भरतमल्लेभ्यः
bharatamallebhyaḥ
|
Genitivo |
भरतमल्लस्य
bharatamallasya
|
भरतमल्लयोः
bharatamallayoḥ
|
भरतमल्लानाम्
bharatamallānām
|
Locativo |
भरतमल्ले
bharatamalle
|
भरतमल्लयोः
bharatamallayoḥ
|
भरतमल्लेषु
bharatamalleṣu
|