Sanskrit tools

Sanskrit declension


Declension of भरतरोह bharataroha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतरोहः bharatarohaḥ
भरतरोहौ bharatarohau
भरतरोहाः bharatarohāḥ
Vocative भरतरोह bharataroha
भरतरोहौ bharatarohau
भरतरोहाः bharatarohāḥ
Accusative भरतरोहम् bharataroham
भरतरोहौ bharatarohau
भरतरोहान् bharatarohān
Instrumental भरतरोहेण bharataroheṇa
भरतरोहाभ्याम् bharatarohābhyām
भरतरोहैः bharatarohaiḥ
Dative भरतरोहाय bharatarohāya
भरतरोहाभ्याम् bharatarohābhyām
भरतरोहेभ्यः bharatarohebhyaḥ
Ablative भरतरोहात् bharatarohāt
भरतरोहाभ्याम् bharatarohābhyām
भरतरोहेभ्यः bharatarohebhyaḥ
Genitive भरतरोहस्य bharatarohasya
भरतरोहयोः bharatarohayoḥ
भरतरोहाणाम् bharatarohāṇām
Locative भरतरोहे bharatarohe
भरतरोहयोः bharatarohayoḥ
भरतरोहेषु bharataroheṣu