| Singular | Dual | Plural |
Nominative |
भरतरोहः
bharatarohaḥ
|
भरतरोहौ
bharatarohau
|
भरतरोहाः
bharatarohāḥ
|
Vocative |
भरतरोह
bharataroha
|
भरतरोहौ
bharatarohau
|
भरतरोहाः
bharatarohāḥ
|
Accusative |
भरतरोहम्
bharataroham
|
भरतरोहौ
bharatarohau
|
भरतरोहान्
bharatarohān
|
Instrumental |
भरतरोहेण
bharataroheṇa
|
भरतरोहाभ्याम्
bharatarohābhyām
|
भरतरोहैः
bharatarohaiḥ
|
Dative |
भरतरोहाय
bharatarohāya
|
भरतरोहाभ्याम्
bharatarohābhyām
|
भरतरोहेभ्यः
bharatarohebhyaḥ
|
Ablative |
भरतरोहात्
bharatarohāt
|
भरतरोहाभ्याम्
bharatarohābhyām
|
भरतरोहेभ्यः
bharatarohebhyaḥ
|
Genitive |
भरतरोहस्य
bharatarohasya
|
भरतरोहयोः
bharatarohayoḥ
|
भरतरोहाणाम्
bharatarohāṇām
|
Locative |
भरतरोहे
bharatarohe
|
भरतरोहयोः
bharatarohayoḥ
|
भरतरोहेषु
bharataroheṣu
|