| Singular | Dual | Plural |
Nominativo |
भरतरोहः
bharatarohaḥ
|
भरतरोहौ
bharatarohau
|
भरतरोहाः
bharatarohāḥ
|
Vocativo |
भरतरोह
bharataroha
|
भरतरोहौ
bharatarohau
|
भरतरोहाः
bharatarohāḥ
|
Acusativo |
भरतरोहम्
bharataroham
|
भरतरोहौ
bharatarohau
|
भरतरोहान्
bharatarohān
|
Instrumental |
भरतरोहेण
bharataroheṇa
|
भरतरोहाभ्याम्
bharatarohābhyām
|
भरतरोहैः
bharatarohaiḥ
|
Dativo |
भरतरोहाय
bharatarohāya
|
भरतरोहाभ्याम्
bharatarohābhyām
|
भरतरोहेभ्यः
bharatarohebhyaḥ
|
Ablativo |
भरतरोहात्
bharatarohāt
|
भरतरोहाभ्याम्
bharatarohābhyām
|
भरतरोहेभ्यः
bharatarohebhyaḥ
|
Genitivo |
भरतरोहस्य
bharatarohasya
|
भरतरोहयोः
bharatarohayoḥ
|
भरतरोहाणाम्
bharatarohāṇām
|
Locativo |
भरतरोहे
bharatarohe
|
भरतरोहयोः
bharatarohayoḥ
|
भरतरोहेषु
bharataroheṣu
|