Sanskrit tools

Sanskrit declension


Declension of भरतवर्ष bharatavarṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतवर्षम् bharatavarṣam
भरतवर्षे bharatavarṣe
भरतवर्षाणि bharatavarṣāṇi
Vocative भरतवर्ष bharatavarṣa
भरतवर्षे bharatavarṣe
भरतवर्षाणि bharatavarṣāṇi
Accusative भरतवर्षम् bharatavarṣam
भरतवर्षे bharatavarṣe
भरतवर्षाणि bharatavarṣāṇi
Instrumental भरतवर्षेण bharatavarṣeṇa
भरतवर्षाभ्याम् bharatavarṣābhyām
भरतवर्षैः bharatavarṣaiḥ
Dative भरतवर्षाय bharatavarṣāya
भरतवर्षाभ्याम् bharatavarṣābhyām
भरतवर्षेभ्यः bharatavarṣebhyaḥ
Ablative भरतवर्षात् bharatavarṣāt
भरतवर्षाभ्याम् bharatavarṣābhyām
भरतवर्षेभ्यः bharatavarṣebhyaḥ
Genitive भरतवर्षस्य bharatavarṣasya
भरतवर्षयोः bharatavarṣayoḥ
भरतवर्षाणाम् bharatavarṣāṇām
Locative भरतवर्षे bharatavarṣe
भरतवर्षयोः bharatavarṣayoḥ
भरतवर्षेषु bharatavarṣeṣu