| Singular | Dual | Plural |
Nominativo |
भरतवर्षम्
bharatavarṣam
|
भरतवर्षे
bharatavarṣe
|
भरतवर्षाणि
bharatavarṣāṇi
|
Vocativo |
भरतवर्ष
bharatavarṣa
|
भरतवर्षे
bharatavarṣe
|
भरतवर्षाणि
bharatavarṣāṇi
|
Acusativo |
भरतवर्षम्
bharatavarṣam
|
भरतवर्षे
bharatavarṣe
|
भरतवर्षाणि
bharatavarṣāṇi
|
Instrumental |
भरतवर्षेण
bharatavarṣeṇa
|
भरतवर्षाभ्याम्
bharatavarṣābhyām
|
भरतवर्षैः
bharatavarṣaiḥ
|
Dativo |
भरतवर्षाय
bharatavarṣāya
|
भरतवर्षाभ्याम्
bharatavarṣābhyām
|
भरतवर्षेभ्यः
bharatavarṣebhyaḥ
|
Ablativo |
भरतवर्षात्
bharatavarṣāt
|
भरतवर्षाभ्याम्
bharatavarṣābhyām
|
भरतवर्षेभ्यः
bharatavarṣebhyaḥ
|
Genitivo |
भरतवर्षस्य
bharatavarṣasya
|
भरतवर्षयोः
bharatavarṣayoḥ
|
भरतवर्षाणाम्
bharatavarṣāṇām
|
Locativo |
भरतवर्षे
bharatavarṣe
|
भरतवर्षयोः
bharatavarṣayoḥ
|
भरतवर्षेषु
bharatavarṣeṣu
|