Sanskrit tools

Sanskrit declension


Declension of भरतवाक्य bharatavākya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतवाक्यम् bharatavākyam
भरतवाक्ये bharatavākye
भरतवाक्यानि bharatavākyāni
Vocative भरतवाक्य bharatavākya
भरतवाक्ये bharatavākye
भरतवाक्यानि bharatavākyāni
Accusative भरतवाक्यम् bharatavākyam
भरतवाक्ये bharatavākye
भरतवाक्यानि bharatavākyāni
Instrumental भरतवाक्येन bharatavākyena
भरतवाक्याभ्याम् bharatavākyābhyām
भरतवाक्यैः bharatavākyaiḥ
Dative भरतवाक्याय bharatavākyāya
भरतवाक्याभ्याम् bharatavākyābhyām
भरतवाक्येभ्यः bharatavākyebhyaḥ
Ablative भरतवाक्यात् bharatavākyāt
भरतवाक्याभ्याम् bharatavākyābhyām
भरतवाक्येभ्यः bharatavākyebhyaḥ
Genitive भरतवाक्यस्य bharatavākyasya
भरतवाक्ययोः bharatavākyayoḥ
भरतवाक्यानाम् bharatavākyānām
Locative भरतवाक्ये bharatavākye
भरतवाक्ययोः bharatavākyayoḥ
भरतवाक्येषु bharatavākyeṣu