| Singular | Dual | Plural |
Nominativo |
भरतवाक्यम्
bharatavākyam
|
भरतवाक्ये
bharatavākye
|
भरतवाक्यानि
bharatavākyāni
|
Vocativo |
भरतवाक्य
bharatavākya
|
भरतवाक्ये
bharatavākye
|
भरतवाक्यानि
bharatavākyāni
|
Acusativo |
भरतवाक्यम्
bharatavākyam
|
भरतवाक्ये
bharatavākye
|
भरतवाक्यानि
bharatavākyāni
|
Instrumental |
भरतवाक्येन
bharatavākyena
|
भरतवाक्याभ्याम्
bharatavākyābhyām
|
भरतवाक्यैः
bharatavākyaiḥ
|
Dativo |
भरतवाक्याय
bharatavākyāya
|
भरतवाक्याभ्याम्
bharatavākyābhyām
|
भरतवाक्येभ्यः
bharatavākyebhyaḥ
|
Ablativo |
भरतवाक्यात्
bharatavākyāt
|
भरतवाक्याभ्याम्
bharatavākyābhyām
|
भरतवाक्येभ्यः
bharatavākyebhyaḥ
|
Genitivo |
भरतवाक्यस्य
bharatavākyasya
|
भरतवाक्ययोः
bharatavākyayoḥ
|
भरतवाक्यानाम्
bharatavākyānām
|
Locativo |
भरतवाक्ये
bharatavākye
|
भरतवाक्ययोः
bharatavākyayoḥ
|
भरतवाक्येषु
bharatavākyeṣu
|