Sanskrit tools

Sanskrit declension


Declension of भरतशार्दूल bharataśārdūla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतशार्दूलः bharataśārdūlaḥ
भरतशार्दूलौ bharataśārdūlau
भरतशार्दूलाः bharataśārdūlāḥ
Vocative भरतशार्दूल bharataśārdūla
भरतशार्दूलौ bharataśārdūlau
भरतशार्दूलाः bharataśārdūlāḥ
Accusative भरतशार्दूलम् bharataśārdūlam
भरतशार्दूलौ bharataśārdūlau
भरतशार्दूलान् bharataśārdūlān
Instrumental भरतशार्दूलेन bharataśārdūlena
भरतशार्दूलाभ्याम् bharataśārdūlābhyām
भरतशार्दूलैः bharataśārdūlaiḥ
Dative भरतशार्दूलाय bharataśārdūlāya
भरतशार्दूलाभ्याम् bharataśārdūlābhyām
भरतशार्दूलेभ्यः bharataśārdūlebhyaḥ
Ablative भरतशार्दूलात् bharataśārdūlāt
भरतशार्दूलाभ्याम् bharataśārdūlābhyām
भरतशार्दूलेभ्यः bharataśārdūlebhyaḥ
Genitive भरतशार्दूलस्य bharataśārdūlasya
भरतशार्दूलयोः bharataśārdūlayoḥ
भरतशार्दूलानाम् bharataśārdūlānām
Locative भरतशार्दूले bharataśārdūle
भरतशार्दूलयोः bharataśārdūlayoḥ
भरतशार्दूलेषु bharataśārdūleṣu